Declension table of ?tamoguṇamayī

Deva

FeminineSingularDualPlural
Nominativetamoguṇamayī tamoguṇamayyau tamoguṇamayyaḥ
Vocativetamoguṇamayi tamoguṇamayyau tamoguṇamayyaḥ
Accusativetamoguṇamayīm tamoguṇamayyau tamoguṇamayīḥ
Instrumentaltamoguṇamayyā tamoguṇamayībhyām tamoguṇamayībhiḥ
Dativetamoguṇamayyai tamoguṇamayībhyām tamoguṇamayībhyaḥ
Ablativetamoguṇamayyāḥ tamoguṇamayībhyām tamoguṇamayībhyaḥ
Genitivetamoguṇamayyāḥ tamoguṇamayyoḥ tamoguṇamayīnām
Locativetamoguṇamayyām tamoguṇamayyoḥ tamoguṇamayīṣu

Compound tamoguṇamayi - tamoguṇamayī -

Adverb -tamoguṇamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria