Declension table of ?tamitavya

Deva

NeuterSingularDualPlural
Nominativetamitavyam tamitavye tamitavyāni
Vocativetamitavya tamitavye tamitavyāni
Accusativetamitavyam tamitavye tamitavyāni
Instrumentaltamitavyena tamitavyābhyām tamitavyaiḥ
Dativetamitavyāya tamitavyābhyām tamitavyebhyaḥ
Ablativetamitavyāt tamitavyābhyām tamitavyebhyaḥ
Genitivetamitavyasya tamitavyayoḥ tamitavyānām
Locativetamitavye tamitavyayoḥ tamitavyeṣu

Compound tamitavya -

Adverb -tamitavyam -tamitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria