Declension table of ?tamitavat

Deva

NeuterSingularDualPlural
Nominativetamitavat tamitavantī tamitavatī tamitavanti
Vocativetamitavat tamitavantī tamitavatī tamitavanti
Accusativetamitavat tamitavantī tamitavatī tamitavanti
Instrumentaltamitavatā tamitavadbhyām tamitavadbhiḥ
Dativetamitavate tamitavadbhyām tamitavadbhyaḥ
Ablativetamitavataḥ tamitavadbhyām tamitavadbhyaḥ
Genitivetamitavataḥ tamitavatoḥ tamitavatām
Locativetamitavati tamitavatoḥ tamitavatsu

Adverb -tamitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria