Declension table of ?tamitavat

Deva

MasculineSingularDualPlural
Nominativetamitavān tamitavantau tamitavantaḥ
Vocativetamitavan tamitavantau tamitavantaḥ
Accusativetamitavantam tamitavantau tamitavataḥ
Instrumentaltamitavatā tamitavadbhyām tamitavadbhiḥ
Dativetamitavate tamitavadbhyām tamitavadbhyaḥ
Ablativetamitavataḥ tamitavadbhyām tamitavadbhyaḥ
Genitivetamitavataḥ tamitavatoḥ tamitavatām
Locativetamitavati tamitavatoḥ tamitavatsu

Compound tamitavat -

Adverb -tamitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria