Declension table of ?tamita

Deva

MasculineSingularDualPlural
Nominativetamitaḥ tamitau tamitāḥ
Vocativetamita tamitau tamitāḥ
Accusativetamitam tamitau tamitān
Instrumentaltamitena tamitābhyām tamitaiḥ tamitebhiḥ
Dativetamitāya tamitābhyām tamitebhyaḥ
Ablativetamitāt tamitābhyām tamitebhyaḥ
Genitivetamitasya tamitayoḥ tamitānām
Locativetamite tamitayoḥ tamiteṣu

Compound tamita -

Adverb -tamitam -tamitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria