Declension table of ?tamiṣyat

Deva

NeuterSingularDualPlural
Nominativetamiṣyat tamiṣyantī tamiṣyatī tamiṣyanti
Vocativetamiṣyat tamiṣyantī tamiṣyatī tamiṣyanti
Accusativetamiṣyat tamiṣyantī tamiṣyatī tamiṣyanti
Instrumentaltamiṣyatā tamiṣyadbhyām tamiṣyadbhiḥ
Dativetamiṣyate tamiṣyadbhyām tamiṣyadbhyaḥ
Ablativetamiṣyataḥ tamiṣyadbhyām tamiṣyadbhyaḥ
Genitivetamiṣyataḥ tamiṣyatoḥ tamiṣyatām
Locativetamiṣyati tamiṣyatoḥ tamiṣyatsu

Adverb -tamiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria