Declension table of ?tamiṣyat

Deva

MasculineSingularDualPlural
Nominativetamiṣyan tamiṣyantau tamiṣyantaḥ
Vocativetamiṣyan tamiṣyantau tamiṣyantaḥ
Accusativetamiṣyantam tamiṣyantau tamiṣyataḥ
Instrumentaltamiṣyatā tamiṣyadbhyām tamiṣyadbhiḥ
Dativetamiṣyate tamiṣyadbhyām tamiṣyadbhyaḥ
Ablativetamiṣyataḥ tamiṣyadbhyām tamiṣyadbhyaḥ
Genitivetamiṣyataḥ tamiṣyatoḥ tamiṣyatām
Locativetamiṣyati tamiṣyatoḥ tamiṣyatsu

Compound tamiṣyat -

Adverb -tamiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria