सुबन्तावली ?तमस्तति

Roma

स्त्रीएकद्विबहु
प्रथमातमस्ततिः तमस्तती तमस्ततयः
सम्बोधनम्तमस्तते तमस्तती तमस्ततयः
द्वितीयातमस्ततिम् तमस्तती तमस्ततीः
तृतीयातमस्तत्या तमस्ततिभ्याम् तमस्ततिभिः
चतुर्थीतमस्तत्यै तमस्ततये तमस्ततिभ्याम् तमस्ततिभ्यः
पञ्चमीतमस्तत्याः तमस्ततेः तमस्ततिभ्याम् तमस्ततिभ्यः
षष्ठीतमस्तत्याः तमस्ततेः तमस्तत्योः तमस्ततीनाम्
सप्तमीतमस्तत्याम् तमस्ततौ तमस्तत्योः तमस्ततिषु

समास तमस्तति

अव्यय ॰तमस्तति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria