सुबन्तावली ?तमसावन

Roma

नपुंसकम्एकद्विबहु
प्रथमातमसावनम् तमसावने तमसावनानि
सम्बोधनम्तमसावन तमसावने तमसावनानि
द्वितीयातमसावनम् तमसावने तमसावनानि
तृतीयातमसावनेन तमसावनाभ्याम् तमसावनैः
चतुर्थीतमसावनाय तमसावनाभ्याम् तमसावनेभ्यः
पञ्चमीतमसावनात् तमसावनाभ्याम् तमसावनेभ्यः
षष्ठीतमसावनस्य तमसावनयोः तमसावनानाम्
सप्तमीतमसावने तमसावनयोः तमसावनेषु

समास तमसावन

अव्यय ॰तमसावनम् ॰तमसावनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria