सुबन्तावली ?तमर

Roma

नपुंसकम्एकद्विबहु
प्रथमातमरम् तमरे तमराणि
सम्बोधनम्तमर तमरे तमराणि
द्वितीयातमरम् तमरे तमराणि
तृतीयातमरेण तमराभ्याम् तमरैः
चतुर्थीतमराय तमराभ्याम् तमरेभ्यः
पञ्चमीतमरात् तमराभ्याम् तमरेभ्यः
षष्ठीतमरस्य तमरयोः तमराणाम्
सप्तमीतमरे तमरयोः तमरेषु

समास तमर

अव्यय ॰तमरम् ॰तमरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria