सुबन्तावली ?तमप्रभ

Roma

पुमान्एकद्विबहु
प्रथमातमप्रभः तमप्रभौ तमप्रभाः
सम्बोधनम्तमप्रभ तमप्रभौ तमप्रभाः
द्वितीयातमप्रभम् तमप्रभौ तमप्रभान्
तृतीयातमप्रभेण तमप्रभाभ्याम् तमप्रभैः तमप्रभेभिः
चतुर्थीतमप्रभाय तमप्रभाभ्याम् तमप्रभेभ्यः
पञ्चमीतमप्रभात् तमप्रभाभ्याम् तमप्रभेभ्यः
षष्ठीतमप्रभस्य तमप्रभयोः तमप्रभाणाम्
सप्तमीतमप्रभे तमप्रभयोः तमप्रभेषु

समास तमप्रभ

अव्यय ॰तमप्रभम् ॰तमप्रभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria