Declension table of ?tamanīya

Deva

NeuterSingularDualPlural
Nominativetamanīyam tamanīye tamanīyāni
Vocativetamanīya tamanīye tamanīyāni
Accusativetamanīyam tamanīye tamanīyāni
Instrumentaltamanīyena tamanīyābhyām tamanīyaiḥ
Dativetamanīyāya tamanīyābhyām tamanīyebhyaḥ
Ablativetamanīyāt tamanīyābhyām tamanīyebhyaḥ
Genitivetamanīyasya tamanīyayoḥ tamanīyānām
Locativetamanīye tamanīyayoḥ tamanīyeṣu

Compound tamanīya -

Adverb -tamanīyam -tamanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria