सुबन्तावली ?तमन

Roma

नपुंसकम्एकद्विबहु
प्रथमातमनम् तमने तमनानि
सम्बोधनम्तमन तमने तमनानि
द्वितीयातमनम् तमने तमनानि
तृतीयातमनेन तमनाभ्याम् तमनैः
चतुर्थीतमनाय तमनाभ्याम् तमनेभ्यः
पञ्चमीतमनात् तमनाभ्याम् तमनेभ्यः
षष्ठीतमनस्य तमनयोः तमनानाम्
सप्तमीतमने तमनयोः तमनेषु

समास तमन

अव्यय ॰तमनम् ॰तमनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria