Declension table of ?talyamāna

Deva

NeuterSingularDualPlural
Nominativetalyamānam talyamāne talyamānāni
Vocativetalyamāna talyamāne talyamānāni
Accusativetalyamānam talyamāne talyamānāni
Instrumentaltalyamānena talyamānābhyām talyamānaiḥ
Dativetalyamānāya talyamānābhyām talyamānebhyaḥ
Ablativetalyamānāt talyamānābhyām talyamānebhyaḥ
Genitivetalyamānasya talyamānayoḥ talyamānānām
Locativetalyamāne talyamānayoḥ talyamāneṣu

Compound talyamāna -

Adverb -talyamānam -talyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria