Declension table of ?talya

Deva

NeuterSingularDualPlural
Nominativetalyam talye talyāni
Vocativetalya talye talyāni
Accusativetalyam talye talyāni
Instrumentaltalyena talyābhyām talyaiḥ
Dativetalyāya talyābhyām talyebhyaḥ
Ablativetalyāt talyābhyām talyebhyaḥ
Genitivetalyasya talyayoḥ talyānām
Locativetalye talyayoḥ talyeṣu

Compound talya -

Adverb -talyam -talyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria