Declension table of ?taltavat

Deva

NeuterSingularDualPlural
Nominativetaltavat taltavantī taltavatī taltavanti
Vocativetaltavat taltavantī taltavatī taltavanti
Accusativetaltavat taltavantī taltavatī taltavanti
Instrumentaltaltavatā taltavadbhyām taltavadbhiḥ
Dativetaltavate taltavadbhyām taltavadbhyaḥ
Ablativetaltavataḥ taltavadbhyām taltavadbhyaḥ
Genitivetaltavataḥ taltavatoḥ taltavatām
Locativetaltavati taltavatoḥ taltavatsu

Adverb -taltavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria