Declension table of ?talitavya

Deva

NeuterSingularDualPlural
Nominativetalitavyam talitavye talitavyāni
Vocativetalitavya talitavye talitavyāni
Accusativetalitavyam talitavye talitavyāni
Instrumentaltalitavyena talitavyābhyām talitavyaiḥ
Dativetalitavyāya talitavyābhyām talitavyebhyaḥ
Ablativetalitavyāt talitavyābhyām talitavyebhyaḥ
Genitivetalitavyasya talitavyayoḥ talitavyānām
Locativetalitavye talitavyayoḥ talitavyeṣu

Compound talitavya -

Adverb -talitavyam -talitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria