Declension table of ?talitavatī

Deva

FeminineSingularDualPlural
Nominativetalitavatī talitavatyau talitavatyaḥ
Vocativetalitavati talitavatyau talitavatyaḥ
Accusativetalitavatīm talitavatyau talitavatīḥ
Instrumentaltalitavatyā talitavatībhyām talitavatībhiḥ
Dativetalitavatyai talitavatībhyām talitavatībhyaḥ
Ablativetalitavatyāḥ talitavatībhyām talitavatībhyaḥ
Genitivetalitavatyāḥ talitavatyoḥ talitavatīnām
Locativetalitavatyām talitavatyoḥ talitavatīṣu

Compound talitavati - talitavatī -

Adverb -talitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria