Declension table of ?talita

Deva

NeuterSingularDualPlural
Nominativetalitam talite talitāni
Vocativetalita talite talitāni
Accusativetalitam talite talitāni
Instrumentaltalitena talitābhyām talitaiḥ
Dativetalitāya talitābhyām talitebhyaḥ
Ablativetalitāt talitābhyām talitebhyaḥ
Genitivetalitasya talitayoḥ talitānām
Locativetalite talitayoḥ taliteṣu

Compound talita -

Adverb -talitam -talitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria