Declension table of ?taliṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetaliṣyamāṇā taliṣyamāṇe taliṣyamāṇāḥ
Vocativetaliṣyamāṇe taliṣyamāṇe taliṣyamāṇāḥ
Accusativetaliṣyamāṇām taliṣyamāṇe taliṣyamāṇāḥ
Instrumentaltaliṣyamāṇayā taliṣyamāṇābhyām taliṣyamāṇābhiḥ
Dativetaliṣyamāṇāyai taliṣyamāṇābhyām taliṣyamāṇābhyaḥ
Ablativetaliṣyamāṇāyāḥ taliṣyamāṇābhyām taliṣyamāṇābhyaḥ
Genitivetaliṣyamāṇāyāḥ taliṣyamāṇayoḥ taliṣyamāṇānām
Locativetaliṣyamāṇāyām taliṣyamāṇayoḥ taliṣyamāṇāsu

Adverb -taliṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria