Declension table of ?talayitavyā

Deva

FeminineSingularDualPlural
Nominativetalayitavyā talayitavye talayitavyāḥ
Vocativetalayitavye talayitavye talayitavyāḥ
Accusativetalayitavyām talayitavye talayitavyāḥ
Instrumentaltalayitavyayā talayitavyābhyām talayitavyābhiḥ
Dativetalayitavyāyai talayitavyābhyām talayitavyābhyaḥ
Ablativetalayitavyāyāḥ talayitavyābhyām talayitavyābhyaḥ
Genitivetalayitavyāyāḥ talayitavyayoḥ talayitavyānām
Locativetalayitavyāyām talayitavyayoḥ talayitavyāsu

Adverb -talayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria