Declension table of ?talayitavya

Deva

NeuterSingularDualPlural
Nominativetalayitavyam talayitavye talayitavyāni
Vocativetalayitavya talayitavye talayitavyāni
Accusativetalayitavyam talayitavye talayitavyāni
Instrumentaltalayitavyena talayitavyābhyām talayitavyaiḥ
Dativetalayitavyāya talayitavyābhyām talayitavyebhyaḥ
Ablativetalayitavyāt talayitavyābhyām talayitavyebhyaḥ
Genitivetalayitavyasya talayitavyayoḥ talayitavyānām
Locativetalayitavye talayitavyayoḥ talayitavyeṣu

Compound talayitavya -

Adverb -talayitavyam -talayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria