Declension table of ?talayiṣyat

Deva

NeuterSingularDualPlural
Nominativetalayiṣyat talayiṣyantī talayiṣyatī talayiṣyanti
Vocativetalayiṣyat talayiṣyantī talayiṣyatī talayiṣyanti
Accusativetalayiṣyat talayiṣyantī talayiṣyatī talayiṣyanti
Instrumentaltalayiṣyatā talayiṣyadbhyām talayiṣyadbhiḥ
Dativetalayiṣyate talayiṣyadbhyām talayiṣyadbhyaḥ
Ablativetalayiṣyataḥ talayiṣyadbhyām talayiṣyadbhyaḥ
Genitivetalayiṣyataḥ talayiṣyatoḥ talayiṣyatām
Locativetalayiṣyati talayiṣyatoḥ talayiṣyatsu

Adverb -talayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria