Declension table of ?talayiṣyantī

Deva

FeminineSingularDualPlural
Nominativetalayiṣyantī talayiṣyantyau talayiṣyantyaḥ
Vocativetalayiṣyanti talayiṣyantyau talayiṣyantyaḥ
Accusativetalayiṣyantīm talayiṣyantyau talayiṣyantīḥ
Instrumentaltalayiṣyantyā talayiṣyantībhyām talayiṣyantībhiḥ
Dativetalayiṣyantyai talayiṣyantībhyām talayiṣyantībhyaḥ
Ablativetalayiṣyantyāḥ talayiṣyantībhyām talayiṣyantībhyaḥ
Genitivetalayiṣyantyāḥ talayiṣyantyoḥ talayiṣyantīnām
Locativetalayiṣyantyām talayiṣyantyoḥ talayiṣyantīṣu

Compound talayiṣyanti - talayiṣyantī -

Adverb -talayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria