Declension table of ?talayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetalayiṣyamāṇam talayiṣyamāṇe talayiṣyamāṇāni
Vocativetalayiṣyamāṇa talayiṣyamāṇe talayiṣyamāṇāni
Accusativetalayiṣyamāṇam talayiṣyamāṇe talayiṣyamāṇāni
Instrumentaltalayiṣyamāṇena talayiṣyamāṇābhyām talayiṣyamāṇaiḥ
Dativetalayiṣyamāṇāya talayiṣyamāṇābhyām talayiṣyamāṇebhyaḥ
Ablativetalayiṣyamāṇāt talayiṣyamāṇābhyām talayiṣyamāṇebhyaḥ
Genitivetalayiṣyamāṇasya talayiṣyamāṇayoḥ talayiṣyamāṇānām
Locativetalayiṣyamāṇe talayiṣyamāṇayoḥ talayiṣyamāṇeṣu

Compound talayiṣyamāṇa -

Adverb -talayiṣyamāṇam -talayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria