Declension table of ?talayantī

Deva

FeminineSingularDualPlural
Nominativetalayantī talayantyau talayantyaḥ
Vocativetalayanti talayantyau talayantyaḥ
Accusativetalayantīm talayantyau talayantīḥ
Instrumentaltalayantyā talayantībhyām talayantībhiḥ
Dativetalayantyai talayantībhyām talayantībhyaḥ
Ablativetalayantyāḥ talayantībhyām talayantībhyaḥ
Genitivetalayantyāḥ talayantyoḥ talayantīnām
Locativetalayantyām talayantyoḥ talayantīṣu

Compound talayanti - talayantī -

Adverb -talayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria