Declension table of ?talavatī

Deva

FeminineSingularDualPlural
Nominativetalavatī talavatyau talavatyaḥ
Vocativetalavati talavatyau talavatyaḥ
Accusativetalavatīm talavatyau talavatīḥ
Instrumentaltalavatyā talavatībhyām talavatībhiḥ
Dativetalavatyai talavatībhyām talavatībhyaḥ
Ablativetalavatyāḥ talavatībhyām talavatībhyaḥ
Genitivetalavatyāḥ talavatyoḥ talavatīnām
Locativetalavatyām talavatyoḥ talavatīṣu

Compound talavati - talavatī -

Adverb -talavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria