सुबन्तावली ?तलवर

Roma

पुमान्एकद्विबहु
प्रथमातलवरः तलवरौ तलवराः
सम्बोधनम्तलवर तलवरौ तलवराः
द्वितीयातलवरम् तलवरौ तलवरान्
तृतीयातलवरेण तलवराभ्याम् तलवरैः तलवरेभिः
चतुर्थीतलवराय तलवराभ्याम् तलवरेभ्यः
पञ्चमीतलवरात् तलवराभ्याम् तलवरेभ्यः
षष्ठीतलवरस्य तलवरयोः तलवराणाम्
सप्तमीतलवरे तलवरयोः तलवरेषु

समास तलवर

अव्यय ॰तलवरम् ॰तलवरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria