सुबन्तावली ?तलवकारकल्प

Roma

पुमान्एकद्विबहु
प्रथमातलवकारकल्पः तलवकारकल्पौ तलवकारकल्पाः
सम्बोधनम्तलवकारकल्प तलवकारकल्पौ तलवकारकल्पाः
द्वितीयातलवकारकल्पम् तलवकारकल्पौ तलवकारकल्पान्
तृतीयातलवकारकल्पेन तलवकारकल्पाभ्याम् तलवकारकल्पैः तलवकारकल्पेभिः
चतुर्थीतलवकारकल्पाय तलवकारकल्पाभ्याम् तलवकारकल्पेभ्यः
पञ्चमीतलवकारकल्पात् तलवकारकल्पाभ्याम् तलवकारकल्पेभ्यः
षष्ठीतलवकारकल्पस्य तलवकारकल्पयोः तलवकारकल्पानाम्
सप्तमीतलवकारकल्पे तलवकारकल्पयोः तलवकारकल्पेषु

समास तलवकारकल्प

अव्यय ॰तलवकारकल्पम् ॰तलवकारकल्पात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria