सुबन्तावली ?तलवारण

Roma

नपुंसकम्एकद्विबहु
प्रथमातलवारणम् तलवारणे तलवारणानि
सम्बोधनम्तलवारण तलवारणे तलवारणानि
द्वितीयातलवारणम् तलवारणे तलवारणानि
तृतीयातलवारणेन तलवारणाभ्याम् तलवारणैः
चतुर्थीतलवारणाय तलवारणाभ्याम् तलवारणेभ्यः
पञ्चमीतलवारणात् तलवारणाभ्याम् तलवारणेभ्यः
षष्ठीतलवारणस्य तलवारणयोः तलवारणानाम्
सप्तमीतलवारणे तलवारणयोः तलवारणेषु

समास तलवारण

अव्यय ॰तलवारणम् ॰तलवारणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria