सुबन्तावली ?तलत्रवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमातलत्रवत् तलत्रवन्ती तलत्रवती तलत्रवन्ति
सम्बोधनम्तलत्रवत् तलत्रवन्ती तलत्रवती तलत्रवन्ति
द्वितीयातलत्रवत् तलत्रवन्ती तलत्रवती तलत्रवन्ति
तृतीयातलत्रवता तलत्रवद्भ्याम् तलत्रवद्भिः
चतुर्थीतलत्रवते तलत्रवद्भ्याम् तलत्रवद्भ्यः
पञ्चमीतलत्रवतः तलत्रवद्भ्याम् तलत्रवद्भ्यः
षष्ठीतलत्रवतः तलत्रवतोः तलत्रवताम्
सप्तमीतलत्रवति तलत्रवतोः तलत्रवत्सु

अव्यय ॰तलत्रवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria