सुबन्तावली ?तलसम्पात

Roma

पुमान्एकद्विबहु
प्रथमातलसम्पातः तलसम्पातौ तलसम्पाताः
सम्बोधनम्तलसम्पात तलसम्पातौ तलसम्पाताः
द्वितीयातलसम्पातम् तलसम्पातौ तलसम्पातान्
तृतीयातलसम्पातेन तलसम्पाताभ्याम् तलसम्पातैः तलसम्पातेभिः
चतुर्थीतलसम्पाताय तलसम्पाताभ्याम् तलसम्पातेभ्यः
पञ्चमीतलसम्पातात् तलसम्पाताभ्याम् तलसम्पातेभ्यः
षष्ठीतलसम्पातस्य तलसम्पातयोः तलसम्पातानाम्
सप्तमीतलसम्पाते तलसम्पातयोः तलसम्पातेषु

समास तलसम्पात

अव्यय ॰तलसम्पातम् ॰तलसम्पातात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria