सुबन्तावली ?तलप्रहार

Roma

पुमान्एकद्विबहु
प्रथमातलप्रहारः तलप्रहारौ तलप्रहाराः
सम्बोधनम्तलप्रहार तलप्रहारौ तलप्रहाराः
द्वितीयातलप्रहारम् तलप्रहारौ तलप्रहारान्
तृतीयातलप्रहारेण तलप्रहाराभ्याम् तलप्रहारैः तलप्रहारेभिः
चतुर्थीतलप्रहाराय तलप्रहाराभ्याम् तलप्रहारेभ्यः
पञ्चमीतलप्रहारात् तलप्रहाराभ्याम् तलप्रहारेभ्यः
षष्ठीतलप्रहारस्य तलप्रहारयोः तलप्रहाराणाम्
सप्तमीतलप्रहारे तलप्रहारयोः तलप्रहारेषु

समास तलप्रहार

अव्यय ॰तलप्रहारम् ॰तलप्रहारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria