Declension table of ?talantī

Deva

FeminineSingularDualPlural
Nominativetalantī talantyau talantyaḥ
Vocativetalanti talantyau talantyaḥ
Accusativetalantīm talantyau talantīḥ
Instrumentaltalantyā talantībhyām talantībhiḥ
Dativetalantyai talantībhyām talantībhyaḥ
Ablativetalantyāḥ talantībhyām talantībhyaḥ
Genitivetalantyāḥ talantyoḥ talantīnām
Locativetalantyām talantyoḥ talantīṣu

Compound talanti - talantī -

Adverb -talanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria