Declension table of ?talanīya

Deva

NeuterSingularDualPlural
Nominativetalanīyam talanīye talanīyāni
Vocativetalanīya talanīye talanīyāni
Accusativetalanīyam talanīye talanīyāni
Instrumentaltalanīyena talanīyābhyām talanīyaiḥ
Dativetalanīyāya talanīyābhyām talanīyebhyaḥ
Ablativetalanīyāt talanīyābhyām talanīyebhyaḥ
Genitivetalanīyasya talanīyayoḥ talanīyānām
Locativetalanīye talanīyayoḥ talanīyeṣu

Compound talanīya -

Adverb -talanīyam -talanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria