Declension table of ?talanīya

Deva

MasculineSingularDualPlural
Nominativetalanīyaḥ talanīyau talanīyāḥ
Vocativetalanīya talanīyau talanīyāḥ
Accusativetalanīyam talanīyau talanīyān
Instrumentaltalanīyena talanīyābhyām talanīyaiḥ talanīyebhiḥ
Dativetalanīyāya talanīyābhyām talanīyebhyaḥ
Ablativetalanīyāt talanīyābhyām talanīyebhyaḥ
Genitivetalanīyasya talanīyayoḥ talanīyānām
Locativetalanīye talanīyayoḥ talanīyeṣu

Compound talanīya -

Adverb -talanīyam -talanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria