Declension table of ?taktavatī

Deva

FeminineSingularDualPlural
Nominativetaktavatī taktavatyau taktavatyaḥ
Vocativetaktavati taktavatyau taktavatyaḥ
Accusativetaktavatīm taktavatyau taktavatīḥ
Instrumentaltaktavatyā taktavatībhyām taktavatībhiḥ
Dativetaktavatyai taktavatībhyām taktavatībhyaḥ
Ablativetaktavatyāḥ taktavatībhyām taktavatībhyaḥ
Genitivetaktavatyāḥ taktavatyoḥ taktavatīnām
Locativetaktavatyām taktavatyoḥ taktavatīṣu

Compound taktavati - taktavatī -

Adverb -taktavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria