Declension table of ?takitavya

Deva

NeuterSingularDualPlural
Nominativetakitavyam takitavye takitavyāni
Vocativetakitavya takitavye takitavyāni
Accusativetakitavyam takitavye takitavyāni
Instrumentaltakitavyena takitavyābhyām takitavyaiḥ
Dativetakitavyāya takitavyābhyām takitavyebhyaḥ
Ablativetakitavyāt takitavyābhyām takitavyebhyaḥ
Genitivetakitavyasya takitavyayoḥ takitavyānām
Locativetakitavye takitavyayoḥ takitavyeṣu

Compound takitavya -

Adverb -takitavyam -takitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria