Declension table of ?takṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetakṣyamāṇā takṣyamāṇe takṣyamāṇāḥ
Vocativetakṣyamāṇe takṣyamāṇe takṣyamāṇāḥ
Accusativetakṣyamāṇām takṣyamāṇe takṣyamāṇāḥ
Instrumentaltakṣyamāṇayā takṣyamāṇābhyām takṣyamāṇābhiḥ
Dativetakṣyamāṇāyai takṣyamāṇābhyām takṣyamāṇābhyaḥ
Ablativetakṣyamāṇāyāḥ takṣyamāṇābhyām takṣyamāṇābhyaḥ
Genitivetakṣyamāṇāyāḥ takṣyamāṇayoḥ takṣyamāṇānām
Locativetakṣyamāṇāyām takṣyamāṇayoḥ takṣyamāṇāsu

Adverb -takṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria