Declension table of ?takṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativetakṣyamāṇaḥ takṣyamāṇau takṣyamāṇāḥ
Vocativetakṣyamāṇa takṣyamāṇau takṣyamāṇāḥ
Accusativetakṣyamāṇam takṣyamāṇau takṣyamāṇān
Instrumentaltakṣyamāṇena takṣyamāṇābhyām takṣyamāṇaiḥ takṣyamāṇebhiḥ
Dativetakṣyamāṇāya takṣyamāṇābhyām takṣyamāṇebhyaḥ
Ablativetakṣyamāṇāt takṣyamāṇābhyām takṣyamāṇebhyaḥ
Genitivetakṣyamāṇasya takṣyamāṇayoḥ takṣyamāṇānām
Locativetakṣyamāṇe takṣyamāṇayoḥ takṣyamāṇeṣu

Compound takṣyamāṇa -

Adverb -takṣyamāṇam -takṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria