Declension table of ?takṣiṣyat

Deva

NeuterSingularDualPlural
Nominativetakṣiṣyat takṣiṣyantī takṣiṣyatī takṣiṣyanti
Vocativetakṣiṣyat takṣiṣyantī takṣiṣyatī takṣiṣyanti
Accusativetakṣiṣyat takṣiṣyantī takṣiṣyatī takṣiṣyanti
Instrumentaltakṣiṣyatā takṣiṣyadbhyām takṣiṣyadbhiḥ
Dativetakṣiṣyate takṣiṣyadbhyām takṣiṣyadbhyaḥ
Ablativetakṣiṣyataḥ takṣiṣyadbhyām takṣiṣyadbhyaḥ
Genitivetakṣiṣyataḥ takṣiṣyatoḥ takṣiṣyatām
Locativetakṣiṣyati takṣiṣyatoḥ takṣiṣyatsu

Adverb -takṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria