Declension table of ?takṣiṣyat

Deva

MasculineSingularDualPlural
Nominativetakṣiṣyan takṣiṣyantau takṣiṣyantaḥ
Vocativetakṣiṣyan takṣiṣyantau takṣiṣyantaḥ
Accusativetakṣiṣyantam takṣiṣyantau takṣiṣyataḥ
Instrumentaltakṣiṣyatā takṣiṣyadbhyām takṣiṣyadbhiḥ
Dativetakṣiṣyate takṣiṣyadbhyām takṣiṣyadbhyaḥ
Ablativetakṣiṣyataḥ takṣiṣyadbhyām takṣiṣyadbhyaḥ
Genitivetakṣiṣyataḥ takṣiṣyatoḥ takṣiṣyatām
Locativetakṣiṣyati takṣiṣyatoḥ takṣiṣyatsu

Compound takṣiṣyat -

Adverb -takṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria