सुबन्तावली ?तक्षिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमातक्षिष्यन्ती तक्षिष्यन्त्यौ तक्षिष्यन्त्यः
सम्बोधनम्तक्षिष्यन्ति तक्षिष्यन्त्यौ तक्षिष्यन्त्यः
द्वितीयातक्षिष्यन्तीम् तक्षिष्यन्त्यौ तक्षिष्यन्तीः
तृतीयातक्षिष्यन्त्या तक्षिष्यन्तीभ्याम् तक्षिष्यन्तीभिः
चतुर्थीतक्षिष्यन्त्यै तक्षिष्यन्तीभ्याम् तक्षिष्यन्तीभ्यः
पञ्चमीतक्षिष्यन्त्याः तक्षिष्यन्तीभ्याम् तक्षिष्यन्तीभ्यः
षष्ठीतक्षिष्यन्त्याः तक्षिष्यन्त्योः तक्षिष्यन्तीनाम्
सप्तमीतक्षिष्यन्त्याम् तक्षिष्यन्त्योः तक्षिष्यन्तीषु

समास तक्षिष्यन्ति तक्षिष्यन्ती

अव्यय ॰तक्षिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria