Declension table of ?takṣatī

Deva

FeminineSingularDualPlural
Nominativetakṣatī takṣatyau takṣatyaḥ
Vocativetakṣati takṣatyau takṣatyaḥ
Accusativetakṣatīm takṣatyau takṣatīḥ
Instrumentaltakṣatyā takṣatībhyām takṣatībhiḥ
Dativetakṣatyai takṣatībhyām takṣatībhyaḥ
Ablativetakṣatyāḥ takṣatībhyām takṣatībhyaḥ
Genitivetakṣatyāḥ takṣatyoḥ takṣatīnām
Locativetakṣatyām takṣatyoḥ takṣatīṣu

Compound takṣati - takṣatī -

Adverb -takṣati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria