Declension table of ?takṣaṇīya

Deva

MasculineSingularDualPlural
Nominativetakṣaṇīyaḥ takṣaṇīyau takṣaṇīyāḥ
Vocativetakṣaṇīya takṣaṇīyau takṣaṇīyāḥ
Accusativetakṣaṇīyam takṣaṇīyau takṣaṇīyān
Instrumentaltakṣaṇīyena takṣaṇīyābhyām takṣaṇīyaiḥ takṣaṇīyebhiḥ
Dativetakṣaṇīyāya takṣaṇīyābhyām takṣaṇīyebhyaḥ
Ablativetakṣaṇīyāt takṣaṇīyābhyām takṣaṇīyebhyaḥ
Genitivetakṣaṇīyasya takṣaṇīyayoḥ takṣaṇīyānām
Locativetakṣaṇīye takṣaṇīyayoḥ takṣaṇīyeṣu

Compound takṣaṇīya -

Adverb -takṣaṇīyam -takṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria