Declension table of ?takṣaṇī

Deva

FeminineSingularDualPlural
Nominativetakṣaṇī takṣaṇyau takṣaṇyaḥ
Vocativetakṣaṇi takṣaṇyau takṣaṇyaḥ
Accusativetakṣaṇīm takṣaṇyau takṣaṇīḥ
Instrumentaltakṣaṇyā takṣaṇībhyām takṣaṇībhiḥ
Dativetakṣaṇyai takṣaṇībhyām takṣaṇībhyaḥ
Ablativetakṣaṇyāḥ takṣaṇībhyām takṣaṇībhyaḥ
Genitivetakṣaṇyāḥ takṣaṇyoḥ takṣaṇīnām
Locativetakṣaṇyām takṣaṇyoḥ takṣaṇīṣu

Compound takṣaṇi - takṣaṇī -

Adverb -takṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria