Declension table of ?takṣṇuvat

Deva

NeuterSingularDualPlural
Nominativetakṣṇuvat takṣṇuvantī takṣṇuvatī takṣṇuvanti
Vocativetakṣṇuvat takṣṇuvantī takṣṇuvatī takṣṇuvanti
Accusativetakṣṇuvat takṣṇuvantī takṣṇuvatī takṣṇuvanti
Instrumentaltakṣṇuvatā takṣṇuvadbhyām takṣṇuvadbhiḥ
Dativetakṣṇuvate takṣṇuvadbhyām takṣṇuvadbhyaḥ
Ablativetakṣṇuvataḥ takṣṇuvadbhyām takṣṇuvadbhyaḥ
Genitivetakṣṇuvataḥ takṣṇuvatoḥ takṣṇuvatām
Locativetakṣṇuvati takṣṇuvatoḥ takṣṇuvatsu

Adverb -takṣṇuvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria