Declension table of ?takṣṇuvat

Deva

MasculineSingularDualPlural
Nominativetakṣṇuvan takṣṇuvantau takṣṇuvantaḥ
Vocativetakṣṇuvan takṣṇuvantau takṣṇuvantaḥ
Accusativetakṣṇuvantam takṣṇuvantau takṣṇuvataḥ
Instrumentaltakṣṇuvatā takṣṇuvadbhyām takṣṇuvadbhiḥ
Dativetakṣṇuvate takṣṇuvadbhyām takṣṇuvadbhyaḥ
Ablativetakṣṇuvataḥ takṣṇuvadbhyām takṣṇuvadbhyaḥ
Genitivetakṣṇuvataḥ takṣṇuvatoḥ takṣṇuvatām
Locativetakṣṇuvati takṣṇuvatoḥ takṣṇuvatsu

Compound takṣṇuvat -

Adverb -takṣṇuvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria