Declension table of taittirīyaprātiśākhya

Deva

NeuterSingularDualPlural
Nominativetaittirīyaprātiśākhyam taittirīyaprātiśākhye taittirīyaprātiśākhyāni
Vocativetaittirīyaprātiśākhya taittirīyaprātiśākhye taittirīyaprātiśākhyāni
Accusativetaittirīyaprātiśākhyam taittirīyaprātiśākhye taittirīyaprātiśākhyāni
Instrumentaltaittirīyaprātiśākhyena taittirīyaprātiśākhyābhyām taittirīyaprātiśākhyaiḥ
Dativetaittirīyaprātiśākhyāya taittirīyaprātiśākhyābhyām taittirīyaprātiśākhyebhyaḥ
Ablativetaittirīyaprātiśākhyāt taittirīyaprātiśākhyābhyām taittirīyaprātiśākhyebhyaḥ
Genitivetaittirīyaprātiśākhyasya taittirīyaprātiśākhyayoḥ taittirīyaprātiśākhyānām
Locativetaittirīyaprātiśākhye taittirīyaprātiśākhyayoḥ taittirīyaprātiśākhyeṣu

Compound taittirīyaprātiśākhya -

Adverb -taittirīyaprātiśākhyam -taittirīyaprātiśākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria