Declension table of taittirīyāraṇyaka

Deva

NeuterSingularDualPlural
Nominativetaittirīyāraṇyakam taittirīyāraṇyake taittirīyāraṇyakāni
Vocativetaittirīyāraṇyaka taittirīyāraṇyake taittirīyāraṇyakāni
Accusativetaittirīyāraṇyakam taittirīyāraṇyake taittirīyāraṇyakāni
Instrumentaltaittirīyāraṇyakena taittirīyāraṇyakābhyām taittirīyāraṇyakaiḥ
Dativetaittirīyāraṇyakāya taittirīyāraṇyakābhyām taittirīyāraṇyakebhyaḥ
Ablativetaittirīyāraṇyakāt taittirīyāraṇyakābhyām taittirīyāraṇyakebhyaḥ
Genitivetaittirīyāraṇyakasya taittirīyāraṇyakayoḥ taittirīyāraṇyakānām
Locativetaittirīyāraṇyake taittirīyāraṇyakayoḥ taittirīyāraṇyakeṣu

Compound taittirīyāraṇyaka -

Adverb -taittirīyāraṇyakam -taittirīyāraṇyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria